Declension table of ?yuṣmāka

Deva

NeuterSingularDualPlural
Nominativeyuṣmākam yuṣmāke yuṣmākāṇi
Vocativeyuṣmāka yuṣmāke yuṣmākāṇi
Accusativeyuṣmākam yuṣmāke yuṣmākāṇi
Instrumentalyuṣmākeṇa yuṣmākābhyām yuṣmākaiḥ
Dativeyuṣmākāya yuṣmākābhyām yuṣmākebhyaḥ
Ablativeyuṣmākāt yuṣmākābhyām yuṣmākebhyaḥ
Genitiveyuṣmākasya yuṣmākayoḥ yuṣmākāṇām
Locativeyuṣmāke yuṣmākayoḥ yuṣmākeṣu

Compound yuṣmāka -

Adverb -yuṣmākam -yuṣmākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria