Declension table of ?yuṣmādatta

Deva

NeuterSingularDualPlural
Nominativeyuṣmādattam yuṣmādatte yuṣmādattāni
Vocativeyuṣmādatta yuṣmādatte yuṣmādattāni
Accusativeyuṣmādattam yuṣmādatte yuṣmādattāni
Instrumentalyuṣmādattena yuṣmādattābhyām yuṣmādattaiḥ
Dativeyuṣmādattāya yuṣmādattābhyām yuṣmādattebhyaḥ
Ablativeyuṣmādattāt yuṣmādattābhyām yuṣmādattebhyaḥ
Genitiveyuṣmādattasya yuṣmādattayoḥ yuṣmādattānām
Locativeyuṣmādatte yuṣmādattayoḥ yuṣmādatteṣu

Compound yuṣmādatta -

Adverb -yuṣmādattam -yuṣmādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria