Declension table of ?yonisaṃvaraṇa

Deva

NeuterSingularDualPlural
Nominativeyonisaṃvaraṇam yonisaṃvaraṇe yonisaṃvaraṇāni
Vocativeyonisaṃvaraṇa yonisaṃvaraṇe yonisaṃvaraṇāni
Accusativeyonisaṃvaraṇam yonisaṃvaraṇe yonisaṃvaraṇāni
Instrumentalyonisaṃvaraṇena yonisaṃvaraṇābhyām yonisaṃvaraṇaiḥ
Dativeyonisaṃvaraṇāya yonisaṃvaraṇābhyām yonisaṃvaraṇebhyaḥ
Ablativeyonisaṃvaraṇāt yonisaṃvaraṇābhyām yonisaṃvaraṇebhyaḥ
Genitiveyonisaṃvaraṇasya yonisaṃvaraṇayoḥ yonisaṃvaraṇānām
Locativeyonisaṃvaraṇe yonisaṃvaraṇayoḥ yonisaṃvaraṇeṣu

Compound yonisaṃvaraṇa -

Adverb -yonisaṃvaraṇam -yonisaṃvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria