Declension table of ?yojayitṛ

Deva

NeuterSingularDualPlural
Nominativeyojayitṛ yojayitṛṇī yojayitṝṇi
Vocativeyojayitṛ yojayitṛṇī yojayitṝṇi
Accusativeyojayitṛ yojayitṛṇī yojayitṝṇi
Instrumentalyojayitṛṇā yojayitṛbhyām yojayitṛbhiḥ
Dativeyojayitṛṇe yojayitṛbhyām yojayitṛbhyaḥ
Ablativeyojayitṛṇaḥ yojayitṛbhyām yojayitṛbhyaḥ
Genitiveyojayitṛṇaḥ yojayitṛṇoḥ yojayitṝṇām
Locativeyojayitṛṇi yojayitṛṇoḥ yojayitṛṣu

Compound yojayitṛ -

Adverb -yojayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria