Declension table of ?yohibhāṣya

Deva

NeuterSingularDualPlural
Nominativeyohibhāṣyam yohibhāṣye yohibhāṣyāṇi
Vocativeyohibhāṣya yohibhāṣye yohibhāṣyāṇi
Accusativeyohibhāṣyam yohibhāṣye yohibhāṣyāṇi
Instrumentalyohibhāṣyeṇa yohibhāṣyābhyām yohibhāṣyaiḥ
Dativeyohibhāṣyāya yohibhāṣyābhyām yohibhāṣyebhyaḥ
Ablativeyohibhāṣyāt yohibhāṣyābhyām yohibhāṣyebhyaḥ
Genitiveyohibhāṣyasya yohibhāṣyayoḥ yohibhāṣyāṇām
Locativeyohibhāṣye yohibhāṣyayoḥ yohibhāṣyeṣu

Compound yohibhāṣya -

Adverb -yohibhāṣyam -yohibhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria