Declension table of ?yogyānupalabdhirahasya

Deva

NeuterSingularDualPlural
Nominativeyogyānupalabdhirahasyam yogyānupalabdhirahasye yogyānupalabdhirahasyāni
Vocativeyogyānupalabdhirahasya yogyānupalabdhirahasye yogyānupalabdhirahasyāni
Accusativeyogyānupalabdhirahasyam yogyānupalabdhirahasye yogyānupalabdhirahasyāni
Instrumentalyogyānupalabdhirahasyena yogyānupalabdhirahasyābhyām yogyānupalabdhirahasyaiḥ
Dativeyogyānupalabdhirahasyāya yogyānupalabdhirahasyābhyām yogyānupalabdhirahasyebhyaḥ
Ablativeyogyānupalabdhirahasyāt yogyānupalabdhirahasyābhyām yogyānupalabdhirahasyebhyaḥ
Genitiveyogyānupalabdhirahasyasya yogyānupalabdhirahasyayoḥ yogyānupalabdhirahasyānām
Locativeyogyānupalabdhirahasye yogyānupalabdhirahasyayoḥ yogyānupalabdhirahasyeṣu

Compound yogyānupalabdhirahasya -

Adverb -yogyānupalabdhirahasyam -yogyānupalabdhirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria