Declension table of ?yoginījñānārṇava

Deva

MasculineSingularDualPlural
Nominativeyoginījñānārṇavaḥ yoginījñānārṇavau yoginījñānārṇavāḥ
Vocativeyoginījñānārṇava yoginījñānārṇavau yoginījñānārṇavāḥ
Accusativeyoginījñānārṇavam yoginījñānārṇavau yoginījñānārṇavān
Instrumentalyoginījñānārṇavena yoginījñānārṇavābhyām yoginījñānārṇavaiḥ yoginījñānārṇavebhiḥ
Dativeyoginījñānārṇavāya yoginījñānārṇavābhyām yoginījñānārṇavebhyaḥ
Ablativeyoginījñānārṇavāt yoginījñānārṇavābhyām yoginījñānārṇavebhyaḥ
Genitiveyoginījñānārṇavasya yoginījñānārṇavayoḥ yoginījñānārṇavānām
Locativeyoginījñānārṇave yoginījñānārṇavayoḥ yoginījñānārṇaveṣu

Compound yoginījñānārṇava -

Adverb -yoginījñānārṇavam -yoginījñānārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria