Declension table of ?yoginījātaka

Deva

NeuterSingularDualPlural
Nominativeyoginījātakam yoginījātake yoginījātakāni
Vocativeyoginījātaka yoginījātake yoginījātakāni
Accusativeyoginījātakam yoginījātake yoginījātakāni
Instrumentalyoginījātakena yoginījātakābhyām yoginījātakaiḥ
Dativeyoginījātakāya yoginījātakābhyām yoginījātakebhyaḥ
Ablativeyoginījātakāt yoginījātakābhyām yoginījātakebhyaḥ
Genitiveyoginījātakasya yoginījātakayoḥ yoginījātakānām
Locativeyoginījātake yoginījātakayoḥ yoginījātakeṣu

Compound yoginījātaka -

Adverb -yoginījātakam -yoginījātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria