Declension table of ?yoginījālaśambara

Deva

NeuterSingularDualPlural
Nominativeyoginījālaśambaram yoginījālaśambare yoginījālaśambarāṇi
Vocativeyoginījālaśambara yoginījālaśambare yoginījālaśambarāṇi
Accusativeyoginījālaśambaram yoginījālaśambare yoginījālaśambarāṇi
Instrumentalyoginījālaśambareṇa yoginījālaśambarābhyām yoginījālaśambaraiḥ
Dativeyoginījālaśambarāya yoginījālaśambarābhyām yoginījālaśambarebhyaḥ
Ablativeyoginījālaśambarāt yoginījālaśambarābhyām yoginījālaśambarebhyaḥ
Genitiveyoginījālaśambarasya yoginījālaśambarayoḥ yoginījālaśambarāṇām
Locativeyoginījālaśambare yoginījālaśambarayoḥ yoginījālaśambareṣu

Compound yoginījālaśambara -

Adverb -yoginījālaśambaram -yoginījālaśambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria