Declension table of ?yoginīhṛdaya

Deva

NeuterSingularDualPlural
Nominativeyoginīhṛdayam yoginīhṛdaye yoginīhṛdayāni
Vocativeyoginīhṛdaya yoginīhṛdaye yoginīhṛdayāni
Accusativeyoginīhṛdayam yoginīhṛdaye yoginīhṛdayāni
Instrumentalyoginīhṛdayena yoginīhṛdayābhyām yoginīhṛdayaiḥ
Dativeyoginīhṛdayāya yoginīhṛdayābhyām yoginīhṛdayebhyaḥ
Ablativeyoginīhṛdayāt yoginīhṛdayābhyām yoginīhṛdayebhyaḥ
Genitiveyoginīhṛdayasya yoginīhṛdayayoḥ yoginīhṛdayānām
Locativeyoginīhṛdaye yoginīhṛdayayoḥ yoginīhṛdayeṣu

Compound yoginīhṛdaya -

Adverb -yoginīhṛdayam -yoginīhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria