Declension table of ?yoginībhairavatantra

Deva

NeuterSingularDualPlural
Nominativeyoginībhairavatantram yoginībhairavatantre yoginībhairavatantrāṇi
Vocativeyoginībhairavatantra yoginībhairavatantre yoginībhairavatantrāṇi
Accusativeyoginībhairavatantram yoginībhairavatantre yoginībhairavatantrāṇi
Instrumentalyoginībhairavatantreṇa yoginībhairavatantrābhyām yoginībhairavatantraiḥ
Dativeyoginībhairavatantrāya yoginībhairavatantrābhyām yoginībhairavatantrebhyaḥ
Ablativeyoginībhairavatantrāt yoginībhairavatantrābhyām yoginībhairavatantrebhyaḥ
Genitiveyoginībhairavatantrasya yoginībhairavatantrayoḥ yoginībhairavatantrāṇām
Locativeyoginībhairavatantre yoginībhairavatantrayoḥ yoginībhairavatantreṣu

Compound yoginībhairavatantra -

Adverb -yoginībhairavatantram -yoginībhairavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria