Declension table of ?yogīṣṭa

Deva

NeuterSingularDualPlural
Nominativeyogīṣṭam yogīṣṭe yogīṣṭāni
Vocativeyogīṣṭa yogīṣṭe yogīṣṭāni
Accusativeyogīṣṭam yogīṣṭe yogīṣṭāni
Instrumentalyogīṣṭena yogīṣṭābhyām yogīṣṭaiḥ
Dativeyogīṣṭāya yogīṣṭābhyām yogīṣṭebhyaḥ
Ablativeyogīṣṭāt yogīṣṭābhyām yogīṣṭebhyaḥ
Genitiveyogīṣṭasya yogīṣṭayoḥ yogīṣṭānām
Locativeyogīṣṭe yogīṣṭayoḥ yogīṣṭeṣu

Compound yogīṣṭa -

Adverb -yogīṣṭam -yogīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria