Declension table of yogaśata

Deva

NeuterSingularDualPlural
Nominativeyogaśatam yogaśate yogaśatāni
Vocativeyogaśata yogaśate yogaśatāni
Accusativeyogaśatam yogaśate yogaśatāni
Instrumentalyogaśatena yogaśatābhyām yogaśataiḥ
Dativeyogaśatāya yogaśatābhyām yogaśatebhyaḥ
Ablativeyogaśatāt yogaśatābhyām yogaśatebhyaḥ
Genitiveyogaśatasya yogaśatayoḥ yogaśatānām
Locativeyogaśate yogaśatayoḥ yogaśateṣu

Compound yogaśata -

Adverb -yogaśatam -yogaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria