Declension table of ?yogayājñavalkyasmṛti

Deva

FeminineSingularDualPlural
Nominativeyogayājñavalkyasmṛtiḥ yogayājñavalkyasmṛtī yogayājñavalkyasmṛtayaḥ
Vocativeyogayājñavalkyasmṛte yogayājñavalkyasmṛtī yogayājñavalkyasmṛtayaḥ
Accusativeyogayājñavalkyasmṛtim yogayājñavalkyasmṛtī yogayājñavalkyasmṛtīḥ
Instrumentalyogayājñavalkyasmṛtyā yogayājñavalkyasmṛtibhyām yogayājñavalkyasmṛtibhiḥ
Dativeyogayājñavalkyasmṛtyai yogayājñavalkyasmṛtaye yogayājñavalkyasmṛtibhyām yogayājñavalkyasmṛtibhyaḥ
Ablativeyogayājñavalkyasmṛtyāḥ yogayājñavalkyasmṛteḥ yogayājñavalkyasmṛtibhyām yogayājñavalkyasmṛtibhyaḥ
Genitiveyogayājñavalkyasmṛtyāḥ yogayājñavalkyasmṛteḥ yogayājñavalkyasmṛtyoḥ yogayājñavalkyasmṛtīnām
Locativeyogayājñavalkyasmṛtyām yogayājñavalkyasmṛtau yogayājñavalkyasmṛtyoḥ yogayājñavalkyasmṛtiṣu

Compound yogayājñavalkyasmṛti -

Adverb -yogayājñavalkyasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria