Declension table of ?yogaviṣaya

Deva

MasculineSingularDualPlural
Nominativeyogaviṣayaḥ yogaviṣayau yogaviṣayāḥ
Vocativeyogaviṣaya yogaviṣayau yogaviṣayāḥ
Accusativeyogaviṣayam yogaviṣayau yogaviṣayān
Instrumentalyogaviṣayeṇa yogaviṣayābhyām yogaviṣayaiḥ yogaviṣayebhiḥ
Dativeyogaviṣayāya yogaviṣayābhyām yogaviṣayebhyaḥ
Ablativeyogaviṣayāt yogaviṣayābhyām yogaviṣayebhyaḥ
Genitiveyogaviṣayasya yogaviṣayayoḥ yogaviṣayāṇām
Locativeyogaviṣaye yogaviṣayayoḥ yogaviṣayeṣu

Compound yogaviṣaya -

Adverb -yogaviṣayam -yogaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria