Declension table of ?yogavat

Deva

NeuterSingularDualPlural
Nominativeyogavat yogavantī yogavatī yogavanti
Vocativeyogavat yogavantī yogavatī yogavanti
Accusativeyogavat yogavantī yogavatī yogavanti
Instrumentalyogavatā yogavadbhyām yogavadbhiḥ
Dativeyogavate yogavadbhyām yogavadbhyaḥ
Ablativeyogavataḥ yogavadbhyām yogavadbhyaḥ
Genitiveyogavataḥ yogavatoḥ yogavatām
Locativeyogavati yogavatoḥ yogavatsu

Adverb -yogavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria