Declension table of ?yogavāsiṣṭhīya

Deva

NeuterSingularDualPlural
Nominativeyogavāsiṣṭhīyam yogavāsiṣṭhīye yogavāsiṣṭhīyāni
Vocativeyogavāsiṣṭhīya yogavāsiṣṭhīye yogavāsiṣṭhīyāni
Accusativeyogavāsiṣṭhīyam yogavāsiṣṭhīye yogavāsiṣṭhīyāni
Instrumentalyogavāsiṣṭhīyena yogavāsiṣṭhīyābhyām yogavāsiṣṭhīyaiḥ
Dativeyogavāsiṣṭhīyāya yogavāsiṣṭhīyābhyām yogavāsiṣṭhīyebhyaḥ
Ablativeyogavāsiṣṭhīyāt yogavāsiṣṭhīyābhyām yogavāsiṣṭhīyebhyaḥ
Genitiveyogavāsiṣṭhīyasya yogavāsiṣṭhīyayoḥ yogavāsiṣṭhīyānām
Locativeyogavāsiṣṭhīye yogavāsiṣṭhīyayoḥ yogavāsiṣṭhīyeṣu

Compound yogavāsiṣṭhīya -

Adverb -yogavāsiṣṭhīyam -yogavāsiṣṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria