Declension table of ?yogavāsiṣṭhasāracandrikā

Deva

FeminineSingularDualPlural
Nominativeyogavāsiṣṭhasāracandrikā yogavāsiṣṭhasāracandrike yogavāsiṣṭhasāracandrikāḥ
Vocativeyogavāsiṣṭhasāracandrike yogavāsiṣṭhasāracandrike yogavāsiṣṭhasāracandrikāḥ
Accusativeyogavāsiṣṭhasāracandrikām yogavāsiṣṭhasāracandrike yogavāsiṣṭhasāracandrikāḥ
Instrumentalyogavāsiṣṭhasāracandrikayā yogavāsiṣṭhasāracandrikābhyām yogavāsiṣṭhasāracandrikābhiḥ
Dativeyogavāsiṣṭhasāracandrikāyai yogavāsiṣṭhasāracandrikābhyām yogavāsiṣṭhasāracandrikābhyaḥ
Ablativeyogavāsiṣṭhasāracandrikāyāḥ yogavāsiṣṭhasāracandrikābhyām yogavāsiṣṭhasāracandrikābhyaḥ
Genitiveyogavāsiṣṭhasāracandrikāyāḥ yogavāsiṣṭhasāracandrikayoḥ yogavāsiṣṭhasāracandrikāṇām
Locativeyogavāsiṣṭhasāracandrikāyām yogavāsiṣṭhasāracandrikayoḥ yogavāsiṣṭhasāracandrikāsu

Adverb -yogavāsiṣṭhasāracandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria