Declension table of yogavāsiṣṭhasāra

Deva

MasculineSingularDualPlural
Nominativeyogavāsiṣṭhasāraḥ yogavāsiṣṭhasārau yogavāsiṣṭhasārāḥ
Vocativeyogavāsiṣṭhasāra yogavāsiṣṭhasārau yogavāsiṣṭhasārāḥ
Accusativeyogavāsiṣṭhasāram yogavāsiṣṭhasārau yogavāsiṣṭhasārān
Instrumentalyogavāsiṣṭhasāreṇa yogavāsiṣṭhasārābhyām yogavāsiṣṭhasāraiḥ yogavāsiṣṭhasārebhiḥ
Dativeyogavāsiṣṭhasārāya yogavāsiṣṭhasārābhyām yogavāsiṣṭhasārebhyaḥ
Ablativeyogavāsiṣṭhasārāt yogavāsiṣṭhasārābhyām yogavāsiṣṭhasārebhyaḥ
Genitiveyogavāsiṣṭhasārasya yogavāsiṣṭhasārayoḥ yogavāsiṣṭhasārāṇām
Locativeyogavāsiṣṭhasāre yogavāsiṣṭhasārayoḥ yogavāsiṣṭhasāreṣu

Compound yogavāsiṣṭhasāra -

Adverb -yogavāsiṣṭhasāram -yogavāsiṣṭhasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria