Declension table of ?yogatattvopaniṣad

Deva

FeminineSingularDualPlural
Nominativeyogatattvopaniṣat yogatattvopaniṣadau yogatattvopaniṣadaḥ
Vocativeyogatattvopaniṣat yogatattvopaniṣadau yogatattvopaniṣadaḥ
Accusativeyogatattvopaniṣadam yogatattvopaniṣadau yogatattvopaniṣadaḥ
Instrumentalyogatattvopaniṣadā yogatattvopaniṣadbhyām yogatattvopaniṣadbhiḥ
Dativeyogatattvopaniṣade yogatattvopaniṣadbhyām yogatattvopaniṣadbhyaḥ
Ablativeyogatattvopaniṣadaḥ yogatattvopaniṣadbhyām yogatattvopaniṣadbhyaḥ
Genitiveyogatattvopaniṣadaḥ yogatattvopaniṣadoḥ yogatattvopaniṣadām
Locativeyogatattvopaniṣadi yogatattvopaniṣadoḥ yogatattvopaniṣatsu

Compound yogatattvopaniṣat -

Adverb -yogatattvopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria