Declension table of ?yogataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeyogataraṅgiṇī yogataraṅgiṇyau yogataraṅgiṇyaḥ
Vocativeyogataraṅgiṇi yogataraṅgiṇyau yogataraṅgiṇyaḥ
Accusativeyogataraṅgiṇīm yogataraṅgiṇyau yogataraṅgiṇīḥ
Instrumentalyogataraṅgiṇyā yogataraṅgiṇībhyām yogataraṅgiṇībhiḥ
Dativeyogataraṅgiṇyai yogataraṅgiṇībhyām yogataraṅgiṇībhyaḥ
Ablativeyogataraṅgiṇyāḥ yogataraṅgiṇībhyām yogataraṅgiṇībhyaḥ
Genitiveyogataraṅgiṇyāḥ yogataraṅgiṇyoḥ yogataraṅgiṇīnām
Locativeyogataraṅgiṇyām yogataraṅgiṇyoḥ yogataraṅgiṇīṣu

Compound yogataraṅgiṇi - yogataraṅgiṇī -

Adverb -yogataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria