Declension table of ?yogasūtracandrikā

Deva

FeminineSingularDualPlural
Nominativeyogasūtracandrikā yogasūtracandrike yogasūtracandrikāḥ
Vocativeyogasūtracandrike yogasūtracandrike yogasūtracandrikāḥ
Accusativeyogasūtracandrikām yogasūtracandrike yogasūtracandrikāḥ
Instrumentalyogasūtracandrikayā yogasūtracandrikābhyām yogasūtracandrikābhiḥ
Dativeyogasūtracandrikāyai yogasūtracandrikābhyām yogasūtracandrikābhyaḥ
Ablativeyogasūtracandrikāyāḥ yogasūtracandrikābhyām yogasūtracandrikābhyaḥ
Genitiveyogasūtracandrikāyāḥ yogasūtracandrikayoḥ yogasūtracandrikāṇām
Locativeyogasūtracandrikāyām yogasūtracandrikayoḥ yogasūtracandrikāsu

Adverb -yogasūtracandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria