Declension table of ?yogasūtrabhāṣya

Deva

NeuterSingularDualPlural
Nominativeyogasūtrabhāṣyam yogasūtrabhāṣye yogasūtrabhāṣyāṇi
Vocativeyogasūtrabhāṣya yogasūtrabhāṣye yogasūtrabhāṣyāṇi
Accusativeyogasūtrabhāṣyam yogasūtrabhāṣye yogasūtrabhāṣyāṇi
Instrumentalyogasūtrabhāṣyeṇa yogasūtrabhāṣyābhyām yogasūtrabhāṣyaiḥ
Dativeyogasūtrabhāṣyāya yogasūtrabhāṣyābhyām yogasūtrabhāṣyebhyaḥ
Ablativeyogasūtrabhāṣyāt yogasūtrabhāṣyābhyām yogasūtrabhāṣyebhyaḥ
Genitiveyogasūtrabhāṣyasya yogasūtrabhāṣyayoḥ yogasūtrabhāṣyāṇām
Locativeyogasūtrabhāṣye yogasūtrabhāṣyayoḥ yogasūtrabhāṣyeṣu

Compound yogasūtrabhāṣya -

Adverb -yogasūtrabhāṣyam -yogasūtrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria