Declension table of ?yogasudhānidhi

Deva

MasculineSingularDualPlural
Nominativeyogasudhānidhiḥ yogasudhānidhī yogasudhānidhayaḥ
Vocativeyogasudhānidhe yogasudhānidhī yogasudhānidhayaḥ
Accusativeyogasudhānidhim yogasudhānidhī yogasudhānidhīn
Instrumentalyogasudhānidhinā yogasudhānidhibhyām yogasudhānidhibhiḥ
Dativeyogasudhānidhaye yogasudhānidhibhyām yogasudhānidhibhyaḥ
Ablativeyogasudhānidheḥ yogasudhānidhibhyām yogasudhānidhibhyaḥ
Genitiveyogasudhānidheḥ yogasudhānidhyoḥ yogasudhānidhīnām
Locativeyogasudhānidhau yogasudhānidhyoḥ yogasudhānidhiṣu

Compound yogasudhānidhi -

Adverb -yogasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria