Declension table of ?yogasiddhāntapaddhati

Deva

FeminineSingularDualPlural
Nominativeyogasiddhāntapaddhatiḥ yogasiddhāntapaddhatī yogasiddhāntapaddhatayaḥ
Vocativeyogasiddhāntapaddhate yogasiddhāntapaddhatī yogasiddhāntapaddhatayaḥ
Accusativeyogasiddhāntapaddhatim yogasiddhāntapaddhatī yogasiddhāntapaddhatīḥ
Instrumentalyogasiddhāntapaddhatyā yogasiddhāntapaddhatibhyām yogasiddhāntapaddhatibhiḥ
Dativeyogasiddhāntapaddhatyai yogasiddhāntapaddhataye yogasiddhāntapaddhatibhyām yogasiddhāntapaddhatibhyaḥ
Ablativeyogasiddhāntapaddhatyāḥ yogasiddhāntapaddhateḥ yogasiddhāntapaddhatibhyām yogasiddhāntapaddhatibhyaḥ
Genitiveyogasiddhāntapaddhatyāḥ yogasiddhāntapaddhateḥ yogasiddhāntapaddhatyoḥ yogasiddhāntapaddhatīnām
Locativeyogasiddhāntapaddhatyām yogasiddhāntapaddhatau yogasiddhāntapaddhatyoḥ yogasiddhāntapaddhatiṣu

Compound yogasiddhāntapaddhati -

Adverb -yogasiddhāntapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria