Declension table of ?yogasiddha

Deva

NeuterSingularDualPlural
Nominativeyogasiddham yogasiddhe yogasiddhāni
Vocativeyogasiddha yogasiddhe yogasiddhāni
Accusativeyogasiddham yogasiddhe yogasiddhāni
Instrumentalyogasiddhena yogasiddhābhyām yogasiddhaiḥ
Dativeyogasiddhāya yogasiddhābhyām yogasiddhebhyaḥ
Ablativeyogasiddhāt yogasiddhābhyām yogasiddhebhyaḥ
Genitiveyogasiddhasya yogasiddhayoḥ yogasiddhānām
Locativeyogasiddhe yogasiddhayoḥ yogasiddheṣu

Compound yogasiddha -

Adverb -yogasiddham -yogasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria