Declension table of ?yogasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeyogasārasaṅgrahaḥ yogasārasaṅgrahau yogasārasaṅgrahāḥ
Vocativeyogasārasaṅgraha yogasārasaṅgrahau yogasārasaṅgrahāḥ
Accusativeyogasārasaṅgraham yogasārasaṅgrahau yogasārasaṅgrahān
Instrumentalyogasārasaṅgraheṇa yogasārasaṅgrahābhyām yogasārasaṅgrahaiḥ yogasārasaṅgrahebhiḥ
Dativeyogasārasaṅgrahāya yogasārasaṅgrahābhyām yogasārasaṅgrahebhyaḥ
Ablativeyogasārasaṅgrahāt yogasārasaṅgrahābhyām yogasārasaṅgrahebhyaḥ
Genitiveyogasārasaṅgrahasya yogasārasaṅgrahayoḥ yogasārasaṅgrahāṇām
Locativeyogasārasaṅgrahe yogasārasaṅgrahayoḥ yogasārasaṅgraheṣu

Compound yogasārasaṅgraha -

Adverb -yogasārasaṅgraham -yogasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria