Declension table of ?yogasādhana

Deva

NeuterSingularDualPlural
Nominativeyogasādhanam yogasādhane yogasādhanāni
Vocativeyogasādhana yogasādhane yogasādhanāni
Accusativeyogasādhanam yogasādhane yogasādhanāni
Instrumentalyogasādhanena yogasādhanābhyām yogasādhanaiḥ
Dativeyogasādhanāya yogasādhanābhyām yogasādhanebhyaḥ
Ablativeyogasādhanāt yogasādhanābhyām yogasādhanebhyaḥ
Genitiveyogasādhanasya yogasādhanayoḥ yogasādhanānām
Locativeyogasādhane yogasādhanayoḥ yogasādhaneṣu

Compound yogasādhana -

Adverb -yogasādhanam -yogasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria