Declension table of ?yogapātañjala

Deva

MasculineSingularDualPlural
Nominativeyogapātañjalaḥ yogapātañjalau yogapātañjalāḥ
Vocativeyogapātañjala yogapātañjalau yogapātañjalāḥ
Accusativeyogapātañjalam yogapātañjalau yogapātañjalān
Instrumentalyogapātañjalena yogapātañjalābhyām yogapātañjalaiḥ yogapātañjalebhiḥ
Dativeyogapātañjalāya yogapātañjalābhyām yogapātañjalebhyaḥ
Ablativeyogapātañjalāt yogapātañjalābhyām yogapātañjalebhyaḥ
Genitiveyogapātañjalasya yogapātañjalayoḥ yogapātañjalānām
Locativeyogapātañjale yogapātañjalayoḥ yogapātañjaleṣu

Compound yogapātañjala -

Adverb -yogapātañjalam -yogapātañjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria