Declension table of ?yogapāraṅga

Deva

MasculineSingularDualPlural
Nominativeyogapāraṅgaḥ yogapāraṅgau yogapāraṅgāḥ
Vocativeyogapāraṅga yogapāraṅgau yogapāraṅgāḥ
Accusativeyogapāraṅgam yogapāraṅgau yogapāraṅgān
Instrumentalyogapāraṅgeṇa yogapāraṅgābhyām yogapāraṅgaiḥ yogapāraṅgebhiḥ
Dativeyogapāraṅgāya yogapāraṅgābhyām yogapāraṅgebhyaḥ
Ablativeyogapāraṅgāt yogapāraṅgābhyām yogapāraṅgebhyaḥ
Genitiveyogapāraṅgasya yogapāraṅgayoḥ yogapāraṅgāṇām
Locativeyogapāraṅge yogapāraṅgayoḥ yogapāraṅgeṣu

Compound yogapāraṅga -

Adverb -yogapāraṅgam -yogapāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria