Declension table of ?yogakṣemavatā

Deva

FeminineSingularDualPlural
Nominativeyogakṣemavatā yogakṣemavate yogakṣemavatāḥ
Vocativeyogakṣemavate yogakṣemavate yogakṣemavatāḥ
Accusativeyogakṣemavatām yogakṣemavate yogakṣemavatāḥ
Instrumentalyogakṣemavatayā yogakṣemavatābhyām yogakṣemavatābhiḥ
Dativeyogakṣemavatāyai yogakṣemavatābhyām yogakṣemavatābhyaḥ
Ablativeyogakṣemavatāyāḥ yogakṣemavatābhyām yogakṣemavatābhyaḥ
Genitiveyogakṣemavatāyāḥ yogakṣemavatayoḥ yogakṣemavatānām
Locativeyogakṣemavatāyām yogakṣemavatayoḥ yogakṣemavatāsu

Adverb -yogakṣemavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria