Declension table of ?yogakṣemavaha

Deva

NeuterSingularDualPlural
Nominativeyogakṣemavaham yogakṣemavahe yogakṣemavahāṇi
Vocativeyogakṣemavaha yogakṣemavahe yogakṣemavahāṇi
Accusativeyogakṣemavaham yogakṣemavahe yogakṣemavahāṇi
Instrumentalyogakṣemavaheṇa yogakṣemavahābhyām yogakṣemavahaiḥ
Dativeyogakṣemavahāya yogakṣemavahābhyām yogakṣemavahebhyaḥ
Ablativeyogakṣemavahāt yogakṣemavahābhyām yogakṣemavahebhyaḥ
Genitiveyogakṣemavahasya yogakṣemavahayoḥ yogakṣemavahāṇām
Locativeyogakṣemavahe yogakṣemavahayoḥ yogakṣemavaheṣu

Compound yogakṣemavaha -

Adverb -yogakṣemavaham -yogakṣemavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria