Declension table of ?yogakṣemasamarpitṛ

Deva

NeuterSingularDualPlural
Nominativeyogakṣemasamarpitṛ yogakṣemasamarpitṛṇī yogakṣemasamarpitṝṇi
Vocativeyogakṣemasamarpitṛ yogakṣemasamarpitṛṇī yogakṣemasamarpitṝṇi
Accusativeyogakṣemasamarpitṛ yogakṣemasamarpitṛṇī yogakṣemasamarpitṝṇi
Instrumentalyogakṣemasamarpitṛṇā yogakṣemasamarpitṛbhyām yogakṣemasamarpitṛbhiḥ
Dativeyogakṣemasamarpitṛṇe yogakṣemasamarpitṛbhyām yogakṣemasamarpitṛbhyaḥ
Ablativeyogakṣemasamarpitṛṇaḥ yogakṣemasamarpitṛbhyām yogakṣemasamarpitṛbhyaḥ
Genitiveyogakṣemasamarpitṛṇaḥ yogakṣemasamarpitṛṇoḥ yogakṣemasamarpitṝṇām
Locativeyogakṣemasamarpitṛṇi yogakṣemasamarpitṛṇoḥ yogakṣemasamarpitṛṣu

Compound yogakṣemasamarpitṛ -

Adverb -yogakṣemasamarpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria