Declension table of ?yogacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativeyogacūḍāmaṇiḥ yogacūḍāmaṇī yogacūḍāmaṇayaḥ
Vocativeyogacūḍāmaṇe yogacūḍāmaṇī yogacūḍāmaṇayaḥ
Accusativeyogacūḍāmaṇim yogacūḍāmaṇī yogacūḍāmaṇīn
Instrumentalyogacūḍāmaṇinā yogacūḍāmaṇibhyām yogacūḍāmaṇibhiḥ
Dativeyogacūḍāmaṇaye yogacūḍāmaṇibhyām yogacūḍāmaṇibhyaḥ
Ablativeyogacūḍāmaṇeḥ yogacūḍāmaṇibhyām yogacūḍāmaṇibhyaḥ
Genitiveyogacūḍāmaṇeḥ yogacūḍāmaṇyoḥ yogacūḍāmaṇīnām
Locativeyogacūḍāmaṇau yogacūḍāmaṇyoḥ yogacūḍāmaṇiṣu

Compound yogacūḍāmaṇi -

Adverb -yogacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria