Declension table of ?yogāvalījātaka

Deva

NeuterSingularDualPlural
Nominativeyogāvalījātakam yogāvalījātake yogāvalījātakāni
Vocativeyogāvalījātaka yogāvalījātake yogāvalījātakāni
Accusativeyogāvalījātakam yogāvalījātake yogāvalījātakāni
Instrumentalyogāvalījātakena yogāvalījātakābhyām yogāvalījātakaiḥ
Dativeyogāvalījātakāya yogāvalījātakābhyām yogāvalījātakebhyaḥ
Ablativeyogāvalījātakāt yogāvalījātakābhyām yogāvalījātakebhyaḥ
Genitiveyogāvalījātakasya yogāvalījātakayoḥ yogāvalījātakānām
Locativeyogāvalījātake yogāvalījātakayoḥ yogāvalījātakeṣu

Compound yogāvalījātaka -

Adverb -yogāvalījātakam -yogāvalījātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria