Declension table of ?yogāraṅga

Deva

MasculineSingularDualPlural
Nominativeyogāraṅgaḥ yogāraṅgau yogāraṅgāḥ
Vocativeyogāraṅga yogāraṅgau yogāraṅgāḥ
Accusativeyogāraṅgam yogāraṅgau yogāraṅgān
Instrumentalyogāraṅgeṇa yogāraṅgābhyām yogāraṅgaiḥ yogāraṅgebhiḥ
Dativeyogāraṅgāya yogāraṅgābhyām yogāraṅgebhyaḥ
Ablativeyogāraṅgāt yogāraṅgābhyām yogāraṅgebhyaḥ
Genitiveyogāraṅgasya yogāraṅgayoḥ yogāraṅgāṇām
Locativeyogāraṅge yogāraṅgayoḥ yogāraṅgeṣu

Compound yogāraṅga -

Adverb -yogāraṅgam -yogāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria