Declension table of ?yogānuśāsanasūtra

Deva

NeuterSingularDualPlural
Nominativeyogānuśāsanasūtram yogānuśāsanasūtre yogānuśāsanasūtrāṇi
Vocativeyogānuśāsanasūtra yogānuśāsanasūtre yogānuśāsanasūtrāṇi
Accusativeyogānuśāsanasūtram yogānuśāsanasūtre yogānuśāsanasūtrāṇi
Instrumentalyogānuśāsanasūtreṇa yogānuśāsanasūtrābhyām yogānuśāsanasūtraiḥ
Dativeyogānuśāsanasūtrāya yogānuśāsanasūtrābhyām yogānuśāsanasūtrebhyaḥ
Ablativeyogānuśāsanasūtrāt yogānuśāsanasūtrābhyām yogānuśāsanasūtrebhyaḥ
Genitiveyogānuśāsanasūtrasya yogānuśāsanasūtrayoḥ yogānuśāsanasūtrāṇām
Locativeyogānuśāsanasūtre yogānuśāsanasūtrayoḥ yogānuśāsanasūtreṣu

Compound yogānuśāsanasūtra -

Adverb -yogānuśāsanasūtram -yogānuśāsanasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria