Declension table of ?yogānandaprahasana

Deva

NeuterSingularDualPlural
Nominativeyogānandaprahasanam yogānandaprahasane yogānandaprahasanāni
Vocativeyogānandaprahasana yogānandaprahasane yogānandaprahasanāni
Accusativeyogānandaprahasanam yogānandaprahasane yogānandaprahasanāni
Instrumentalyogānandaprahasanena yogānandaprahasanābhyām yogānandaprahasanaiḥ
Dativeyogānandaprahasanāya yogānandaprahasanābhyām yogānandaprahasanebhyaḥ
Ablativeyogānandaprahasanāt yogānandaprahasanābhyām yogānandaprahasanebhyaḥ
Genitiveyogānandaprahasanasya yogānandaprahasanayoḥ yogānandaprahasanānām
Locativeyogānandaprahasane yogānandaprahasanayoḥ yogānandaprahasaneṣu

Compound yogānandaprahasana -

Adverb -yogānandaprahasanam -yogānandaprahasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria