Declension table of ?yogāmṛtataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeyogāmṛtataraṅgiṇī yogāmṛtataraṅgiṇyau yogāmṛtataraṅgiṇyaḥ
Vocativeyogāmṛtataraṅgiṇi yogāmṛtataraṅgiṇyau yogāmṛtataraṅgiṇyaḥ
Accusativeyogāmṛtataraṅgiṇīm yogāmṛtataraṅgiṇyau yogāmṛtataraṅgiṇīḥ
Instrumentalyogāmṛtataraṅgiṇyā yogāmṛtataraṅgiṇībhyām yogāmṛtataraṅgiṇībhiḥ
Dativeyogāmṛtataraṅgiṇyai yogāmṛtataraṅgiṇībhyām yogāmṛtataraṅgiṇībhyaḥ
Ablativeyogāmṛtataraṅgiṇyāḥ yogāmṛtataraṅgiṇībhyām yogāmṛtataraṅgiṇībhyaḥ
Genitiveyogāmṛtataraṅgiṇyāḥ yogāmṛtataraṅgiṇyoḥ yogāmṛtataraṅgiṇīnām
Locativeyogāmṛtataraṅgiṇyām yogāmṛtataraṅgiṇyoḥ yogāmṛtataraṅgiṇīṣu

Compound yogāmṛtataraṅgiṇi - yogāmṛtataraṅgiṇī -

Adverb -yogāmṛtataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria