Declension table of ?yogākṣaranighaṇṭu

Deva

MasculineSingularDualPlural
Nominativeyogākṣaranighaṇṭuḥ yogākṣaranighaṇṭū yogākṣaranighaṇṭavaḥ
Vocativeyogākṣaranighaṇṭo yogākṣaranighaṇṭū yogākṣaranighaṇṭavaḥ
Accusativeyogākṣaranighaṇṭum yogākṣaranighaṇṭū yogākṣaranighaṇṭūn
Instrumentalyogākṣaranighaṇṭunā yogākṣaranighaṇṭubhyām yogākṣaranighaṇṭubhiḥ
Dativeyogākṣaranighaṇṭave yogākṣaranighaṇṭubhyām yogākṣaranighaṇṭubhyaḥ
Ablativeyogākṣaranighaṇṭoḥ yogākṣaranighaṇṭubhyām yogākṣaranighaṇṭubhyaḥ
Genitiveyogākṣaranighaṇṭoḥ yogākṣaranighaṇṭvoḥ yogākṣaranighaṇṭūnām
Locativeyogākṣaranighaṇṭau yogākṣaranighaṇṭvoḥ yogākṣaranighaṇṭuṣu

Compound yogākṣaranighaṇṭu -

Adverb -yogākṣaranighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria