Declension table of yogācārabhūmiśāstra

Deva

NeuterSingularDualPlural
Nominativeyogācārabhūmiśāstram yogācārabhūmiśāstre yogācārabhūmiśāstrāṇi
Vocativeyogācārabhūmiśāstra yogācārabhūmiśāstre yogācārabhūmiśāstrāṇi
Accusativeyogācārabhūmiśāstram yogācārabhūmiśāstre yogācārabhūmiśāstrāṇi
Instrumentalyogācārabhūmiśāstreṇa yogācārabhūmiśāstrābhyām yogācārabhūmiśāstraiḥ
Dativeyogācārabhūmiśāstrāya yogācārabhūmiśāstrābhyām yogācārabhūmiśāstrebhyaḥ
Ablativeyogācārabhūmiśāstrāt yogācārabhūmiśāstrābhyām yogācārabhūmiśāstrebhyaḥ
Genitiveyogācārabhūmiśāstrasya yogācārabhūmiśāstrayoḥ yogācārabhūmiśāstrāṇām
Locativeyogācārabhūmiśāstre yogācārabhūmiśāstrayoḥ yogācārabhūmiśāstreṣu

Compound yogācārabhūmiśāstra -

Adverb -yogācārabhūmiśāstram -yogācārabhūmiśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria