Declension table of ?yogābhyāsakrama

Deva

MasculineSingularDualPlural
Nominativeyogābhyāsakramaḥ yogābhyāsakramau yogābhyāsakramāḥ
Vocativeyogābhyāsakrama yogābhyāsakramau yogābhyāsakramāḥ
Accusativeyogābhyāsakramam yogābhyāsakramau yogābhyāsakramān
Instrumentalyogābhyāsakrameṇa yogābhyāsakramābhyām yogābhyāsakramaiḥ yogābhyāsakramebhiḥ
Dativeyogābhyāsakramāya yogābhyāsakramābhyām yogābhyāsakramebhyaḥ
Ablativeyogābhyāsakramāt yogābhyāsakramābhyām yogābhyāsakramebhyaḥ
Genitiveyogābhyāsakramasya yogābhyāsakramayoḥ yogābhyāsakramāṇām
Locativeyogābhyāsakrame yogābhyāsakramayoḥ yogābhyāsakrameṣu

Compound yogābhyāsakrama -

Adverb -yogābhyāsakramam -yogābhyāsakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria