Declension table of ?yodhivana

Deva

NeuterSingularDualPlural
Nominativeyodhivanam yodhivane yodhivanāni
Vocativeyodhivana yodhivane yodhivanāni
Accusativeyodhivanam yodhivane yodhivanāni
Instrumentalyodhivanena yodhivanābhyām yodhivanaiḥ
Dativeyodhivanāya yodhivanābhyām yodhivanebhyaḥ
Ablativeyodhivanāt yodhivanābhyām yodhivanebhyaḥ
Genitiveyodhivanasya yodhivanayoḥ yodhivanānām
Locativeyodhivane yodhivanayoḥ yodhivaneṣu

Compound yodhivana -

Adverb -yodhivanam -yodhivanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria