Declension table of ?yodhīyasā

Deva

FeminineSingularDualPlural
Nominativeyodhīyasā yodhīyase yodhīyasāḥ
Vocativeyodhīyase yodhīyase yodhīyasāḥ
Accusativeyodhīyasām yodhīyase yodhīyasāḥ
Instrumentalyodhīyasayā yodhīyasābhyām yodhīyasābhiḥ
Dativeyodhīyasāyai yodhīyasābhyām yodhīyasābhyaḥ
Ablativeyodhīyasāyāḥ yodhīyasābhyām yodhīyasābhyaḥ
Genitiveyodhīyasāyāḥ yodhīyasayoḥ yodhīyasānām
Locativeyodhīyasāyām yodhīyasayoḥ yodhīyasāsu

Adverb -yodhīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria