Declension table of yodhana

Deva

NeuterSingularDualPlural
Nominativeyodhanam yodhane yodhanāni
Vocativeyodhana yodhane yodhanāni
Accusativeyodhanam yodhane yodhanāni
Instrumentalyodhanena yodhanābhyām yodhanaiḥ
Dativeyodhanāya yodhanābhyām yodhanebhyaḥ
Ablativeyodhanāt yodhanābhyām yodhanebhyaḥ
Genitiveyodhanasya yodhanayoḥ yodhanānām
Locativeyodhane yodhanayoḥ yodhaneṣu

Compound yodhana -

Adverb -yodhanam -yodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria