Declension table of ?yoddhukāma

Deva

NeuterSingularDualPlural
Nominativeyoddhukāmam yoddhukāme yoddhukāmāni
Vocativeyoddhukāma yoddhukāme yoddhukāmāni
Accusativeyoddhukāmam yoddhukāme yoddhukāmāni
Instrumentalyoddhukāmena yoddhukāmābhyām yoddhukāmaiḥ
Dativeyoddhukāmāya yoddhukāmābhyām yoddhukāmebhyaḥ
Ablativeyoddhukāmāt yoddhukāmābhyām yoddhukāmebhyaḥ
Genitiveyoddhukāmasya yoddhukāmayoḥ yoddhukāmānām
Locativeyoddhukāme yoddhukāmayoḥ yoddhukāmeṣu

Compound yoddhukāma -

Adverb -yoddhukāmam -yoddhukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria