Declension table of ?yoṣitpratiyātanā

Deva

FeminineSingularDualPlural
Nominativeyoṣitpratiyātanā yoṣitpratiyātane yoṣitpratiyātanāḥ
Vocativeyoṣitpratiyātane yoṣitpratiyātane yoṣitpratiyātanāḥ
Accusativeyoṣitpratiyātanām yoṣitpratiyātane yoṣitpratiyātanāḥ
Instrumentalyoṣitpratiyātanayā yoṣitpratiyātanābhyām yoṣitpratiyātanābhiḥ
Dativeyoṣitpratiyātanāyai yoṣitpratiyātanābhyām yoṣitpratiyātanābhyaḥ
Ablativeyoṣitpratiyātanāyāḥ yoṣitpratiyātanābhyām yoṣitpratiyātanābhyaḥ
Genitiveyoṣitpratiyātanāyāḥ yoṣitpratiyātanayoḥ yoṣitpratiyātanānām
Locativeyoṣitpratiyātanāyām yoṣitpratiyātanayoḥ yoṣitpratiyātanāsu

Adverb -yoṣitpratiyātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria