Declension table of ?yoṣijjana

Deva

MasculineSingularDualPlural
Nominativeyoṣijjanaḥ yoṣijjanau yoṣijjanāḥ
Vocativeyoṣijjana yoṣijjanau yoṣijjanāḥ
Accusativeyoṣijjanam yoṣijjanau yoṣijjanān
Instrumentalyoṣijjanena yoṣijjanābhyām yoṣijjanaiḥ yoṣijjanebhiḥ
Dativeyoṣijjanāya yoṣijjanābhyām yoṣijjanebhyaḥ
Ablativeyoṣijjanāt yoṣijjanābhyām yoṣijjanebhyaḥ
Genitiveyoṣijjanasya yoṣijjanayoḥ yoṣijjanānām
Locativeyoṣijjane yoṣijjanayoḥ yoṣijjaneṣu

Compound yoṣijjana -

Adverb -yoṣijjanam -yoṣijjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria