Declension table of ?yiyaviṣu

Deva

MasculineSingularDualPlural
Nominativeyiyaviṣuḥ yiyaviṣū yiyaviṣavaḥ
Vocativeyiyaviṣo yiyaviṣū yiyaviṣavaḥ
Accusativeyiyaviṣum yiyaviṣū yiyaviṣūn
Instrumentalyiyaviṣuṇā yiyaviṣubhyām yiyaviṣubhiḥ
Dativeyiyaviṣave yiyaviṣubhyām yiyaviṣubhyaḥ
Ablativeyiyaviṣoḥ yiyaviṣubhyām yiyaviṣubhyaḥ
Genitiveyiyaviṣoḥ yiyaviṣvoḥ yiyaviṣūṇām
Locativeyiyaviṣau yiyaviṣvoḥ yiyaviṣuṣu

Compound yiyaviṣu -

Adverb -yiyaviṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria