Declension table of ?yiyakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeyiyakṣamāṇaḥ yiyakṣamāṇau yiyakṣamāṇāḥ
Vocativeyiyakṣamāṇa yiyakṣamāṇau yiyakṣamāṇāḥ
Accusativeyiyakṣamāṇam yiyakṣamāṇau yiyakṣamāṇān
Instrumentalyiyakṣamāṇena yiyakṣamāṇābhyām yiyakṣamāṇaiḥ
Dativeyiyakṣamāṇāya yiyakṣamāṇābhyām yiyakṣamāṇebhyaḥ
Ablativeyiyakṣamāṇāt yiyakṣamāṇābhyām yiyakṣamāṇebhyaḥ
Genitiveyiyakṣamāṇasya yiyakṣamāṇayoḥ yiyakṣamāṇānām
Locativeyiyakṣamāṇe yiyakṣamāṇayoḥ yiyakṣamāṇeṣu

Compound yiyakṣamāṇa -

Adverb -yiyakṣamāṇam -yiyakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria